Declension table of ?śatabāhu

Deva

NeuterSingularDualPlural
Nominativeśatabāhu śatabāhunī śatabāhūni
Vocativeśatabāhu śatabāhunī śatabāhūni
Accusativeśatabāhu śatabāhunī śatabāhūni
Instrumentalśatabāhunā śatabāhubhyām śatabāhubhiḥ
Dativeśatabāhune śatabāhubhyām śatabāhubhyaḥ
Ablativeśatabāhunaḥ śatabāhubhyām śatabāhubhyaḥ
Genitiveśatabāhunaḥ śatabāhunoḥ śatabāhūnām
Locativeśatabāhuni śatabāhunoḥ śatabāhuṣu

Compound śatabāhu -

Adverb -śatabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria