Declension table of ?śatabāhu

Deva

MasculineSingularDualPlural
Nominativeśatabāhuḥ śatabāhū śatabāhavaḥ
Vocativeśatabāho śatabāhū śatabāhavaḥ
Accusativeśatabāhum śatabāhū śatabāhūn
Instrumentalśatabāhunā śatabāhubhyām śatabāhubhiḥ
Dativeśatabāhave śatabāhubhyām śatabāhubhyaḥ
Ablativeśatabāhoḥ śatabāhubhyām śatabāhubhyaḥ
Genitiveśatabāhoḥ śatabāhvoḥ śatabāhūnām
Locativeśatabāhau śatabāhvoḥ śatabāhuṣu

Compound śatabāhu -

Adverb -śatabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria