Declension table of ?śatāśvaratha

Deva

NeuterSingularDualPlural
Nominativeśatāśvaratham śatāśvarathe śatāśvarathāni
Vocativeśatāśvaratha śatāśvarathe śatāśvarathāni
Accusativeśatāśvaratham śatāśvarathe śatāśvarathāni
Instrumentalśatāśvarathena śatāśvarathābhyām śatāśvarathaiḥ
Dativeśatāśvarathāya śatāśvarathābhyām śatāśvarathebhyaḥ
Ablativeśatāśvarathāt śatāśvarathābhyām śatāśvarathebhyaḥ
Genitiveśatāśvarathasya śatāśvarathayoḥ śatāśvarathānām
Locativeśatāśvarathe śatāśvarathayoḥ śatāśvaratheṣu

Compound śatāśvaratha -

Adverb -śatāśvaratham -śatāśvarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria