Declension table of ?śatāśva

Deva

NeuterSingularDualPlural
Nominativeśatāśvam śatāśve śatāśvāni
Vocativeśatāśva śatāśve śatāśvāni
Accusativeśatāśvam śatāśve śatāśvāni
Instrumentalśatāśvena śatāśvābhyām śatāśvaiḥ
Dativeśatāśvāya śatāśvābhyām śatāśvebhyaḥ
Ablativeśatāśvāt śatāśvābhyām śatāśvebhyaḥ
Genitiveśatāśvasya śatāśvayoḥ śatāśvānām
Locativeśatāśve śatāśvayoḥ śatāśveṣu

Compound śatāśva -

Adverb -śatāśvam -śatāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria