Declension table of ?śatāśva

Deva

MasculineSingularDualPlural
Nominativeśatāśvaḥ śatāśvau śatāśvāḥ
Vocativeśatāśva śatāśvau śatāśvāḥ
Accusativeśatāśvam śatāśvau śatāśvān
Instrumentalśatāśvena śatāśvābhyām śatāśvaiḥ śatāśvebhiḥ
Dativeśatāśvāya śatāśvābhyām śatāśvebhyaḥ
Ablativeśatāśvāt śatāśvābhyām śatāśvebhyaḥ
Genitiveśatāśvasya śatāśvayoḥ śatāśvānām
Locativeśatāśve śatāśvayoḥ śatāśveṣu

Compound śatāśva -

Adverb -śatāśvam -śatāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria