Declension table of ?śatāśri

Deva

MasculineSingularDualPlural
Nominativeśatāśriḥ śatāśrī śatāśrayaḥ
Vocativeśatāśre śatāśrī śatāśrayaḥ
Accusativeśatāśrim śatāśrī śatāśrīn
Instrumentalśatāśriṇā śatāśribhyām śatāśribhiḥ
Dativeśatāśraye śatāśribhyām śatāśribhyaḥ
Ablativeśatāśreḥ śatāśribhyām śatāśribhyaḥ
Genitiveśatāśreḥ śatāśryoḥ śatāśrīṇām
Locativeśatāśrau śatāśryoḥ śatāśriṣu

Compound śatāśri -

Adverb -śatāśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria