Declension table of ?śatāyutā

Deva

FeminineSingularDualPlural
Nominativeśatāyutā śatāyute śatāyutāḥ
Vocativeśatāyute śatāyute śatāyutāḥ
Accusativeśatāyutām śatāyute śatāyutāḥ
Instrumentalśatāyutayā śatāyutābhyām śatāyutābhiḥ
Dativeśatāyutāyai śatāyutābhyām śatāyutābhyaḥ
Ablativeśatāyutāyāḥ śatāyutābhyām śatāyutābhyaḥ
Genitiveśatāyutāyāḥ śatāyutayoḥ śatāyutānām
Locativeśatāyutāyām śatāyutayoḥ śatāyutāsu

Adverb -śatāyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria