Declension table of ?śatāyu

Deva

NeuterSingularDualPlural
Nominativeśatāyu śatāyunī śatāyūni
Vocativeśatāyu śatāyunī śatāyūni
Accusativeśatāyu śatāyunī śatāyūni
Instrumentalśatāyunā śatāyubhyām śatāyubhiḥ
Dativeśatāyune śatāyubhyām śatāyubhyaḥ
Ablativeśatāyunaḥ śatāyubhyām śatāyubhyaḥ
Genitiveśatāyunaḥ śatāyunoḥ śatāyūnām
Locativeśatāyuni śatāyunoḥ śatāyuṣu

Compound śatāyu -

Adverb -śatāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria