Declension table of ?śatāvaya

Deva

NeuterSingularDualPlural
Nominativeśatāvayam śatāvaye śatāvayāni
Vocativeśatāvaya śatāvaye śatāvayāni
Accusativeśatāvayam śatāvaye śatāvayāni
Instrumentalśatāvayena śatāvayābhyām śatāvayaiḥ
Dativeśatāvayāya śatāvayābhyām śatāvayebhyaḥ
Ablativeśatāvayāt śatāvayābhyām śatāvayebhyaḥ
Genitiveśatāvayasya śatāvayayoḥ śatāvayānām
Locativeśatāvaye śatāvayayoḥ śatāvayeṣu

Compound śatāvaya -

Adverb -śatāvayam -śatāvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria