Declension table of ?śatāvatā

Deva

FeminineSingularDualPlural
Nominativeśatāvatā śatāvate śatāvatāḥ
Vocativeśatāvate śatāvate śatāvatāḥ
Accusativeśatāvatām śatāvate śatāvatāḥ
Instrumentalśatāvatayā śatāvatābhyām śatāvatābhiḥ
Dativeśatāvatāyai śatāvatābhyām śatāvatābhyaḥ
Ablativeśatāvatāyāḥ śatāvatābhyām śatāvatābhyaḥ
Genitiveśatāvatāyāḥ śatāvatayoḥ śatāvatānām
Locativeśatāvatāyām śatāvatayoḥ śatāvatāsu

Adverb -śatāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria