Declension table of ?śatāvat

Deva

MasculineSingularDualPlural
Nominativeśatāvān śatāvantau śatāvantaḥ
Vocativeśatāvan śatāvantau śatāvantaḥ
Accusativeśatāvantam śatāvantau śatāvataḥ
Instrumentalśatāvatā śatāvadbhyām śatāvadbhiḥ
Dativeśatāvate śatāvadbhyām śatāvadbhyaḥ
Ablativeśatāvataḥ śatāvadbhyām śatāvadbhyaḥ
Genitiveśatāvataḥ śatāvatoḥ śatāvatām
Locativeśatāvati śatāvatoḥ śatāvatsu

Compound śatāvat -

Adverb -śatāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria