Declension table of ?śatāvartavana

Deva

NeuterSingularDualPlural
Nominativeśatāvartavanam śatāvartavane śatāvartavanāni
Vocativeśatāvartavana śatāvartavane śatāvartavanāni
Accusativeśatāvartavanam śatāvartavane śatāvartavanāni
Instrumentalśatāvartavanena śatāvartavanābhyām śatāvartavanaiḥ
Dativeśatāvartavanāya śatāvartavanābhyām śatāvartavanebhyaḥ
Ablativeśatāvartavanāt śatāvartavanābhyām śatāvartavanebhyaḥ
Genitiveśatāvartavanasya śatāvartavanayoḥ śatāvartavanānām
Locativeśatāvartavane śatāvartavanayoḥ śatāvartavaneṣu

Compound śatāvartavana -

Adverb -śatāvartavanam -śatāvartavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria