Declension table of ?śatāvartā

Deva

FeminineSingularDualPlural
Nominativeśatāvartā śatāvarte śatāvartāḥ
Vocativeśatāvarte śatāvarte śatāvartāḥ
Accusativeśatāvartām śatāvarte śatāvartāḥ
Instrumentalśatāvartayā śatāvartābhyām śatāvartābhiḥ
Dativeśatāvartāyai śatāvartābhyām śatāvartābhyaḥ
Ablativeśatāvartāyāḥ śatāvartābhyām śatāvartābhyaḥ
Genitiveśatāvartāyāḥ śatāvartayoḥ śatāvartānām
Locativeśatāvartāyām śatāvartayoḥ śatāvartāsu

Adverb -śatāvartam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria