Declension table of ?śatāvarta

Deva

NeuterSingularDualPlural
Nominativeśatāvartam śatāvarte śatāvartāni
Vocativeśatāvarta śatāvarte śatāvartāni
Accusativeśatāvartam śatāvarte śatāvartāni
Instrumentalśatāvartena śatāvartābhyām śatāvartaiḥ
Dativeśatāvartāya śatāvartābhyām śatāvartebhyaḥ
Ablativeśatāvartāt śatāvartābhyām śatāvartebhyaḥ
Genitiveśatāvartasya śatāvartayoḥ śatāvartānām
Locativeśatāvarte śatāvartayoḥ śatāvarteṣu

Compound śatāvarta -

Adverb -śatāvartam -śatāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria