Declension table of ?śatāvarta

Deva

MasculineSingularDualPlural
Nominativeśatāvartaḥ śatāvartau śatāvartāḥ
Vocativeśatāvarta śatāvartau śatāvartāḥ
Accusativeśatāvartam śatāvartau śatāvartān
Instrumentalśatāvartena śatāvartābhyām śatāvartaiḥ śatāvartebhiḥ
Dativeśatāvartāya śatāvartābhyām śatāvartebhyaḥ
Ablativeśatāvartāt śatāvartābhyām śatāvartebhyaḥ
Genitiveśatāvartasya śatāvartayoḥ śatāvartānām
Locativeśatāvarte śatāvartayoḥ śatāvarteṣu

Compound śatāvarta -

Adverb -śatāvartam -śatāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria