Declension table of śatāvara

Deva

MasculineSingularDualPlural
Nominativeśatāvaraḥ śatāvarau śatāvarāḥ
Vocativeśatāvara śatāvarau śatāvarāḥ
Accusativeśatāvaram śatāvarau śatāvarān
Instrumentalśatāvareṇa śatāvarābhyām śatāvaraiḥ śatāvarebhiḥ
Dativeśatāvarāya śatāvarābhyām śatāvarebhyaḥ
Ablativeśatāvarāt śatāvarābhyām śatāvarebhyaḥ
Genitiveśatāvarasya śatāvarayoḥ śatāvarāṇām
Locativeśatāvare śatāvarayoḥ śatāvareṣu

Compound śatāvara -

Adverb -śatāvaram -śatāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria