Declension table of ?śatāvadhāna

Deva

MasculineSingularDualPlural
Nominativeśatāvadhānaḥ śatāvadhānau śatāvadhānāḥ
Vocativeśatāvadhāna śatāvadhānau śatāvadhānāḥ
Accusativeśatāvadhānam śatāvadhānau śatāvadhānān
Instrumentalśatāvadhānena śatāvadhānābhyām śatāvadhānaiḥ śatāvadhānebhiḥ
Dativeśatāvadhānāya śatāvadhānābhyām śatāvadhānebhyaḥ
Ablativeśatāvadhānāt śatāvadhānābhyām śatāvadhānebhyaḥ
Genitiveśatāvadhānasya śatāvadhānayoḥ śatāvadhānānām
Locativeśatāvadhāne śatāvadhānayoḥ śatāvadhāneṣu

Compound śatāvadhāna -

Adverb -śatāvadhānam -śatāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria