Declension table of ?śatātman

Deva

NeuterSingularDualPlural
Nominativeśatātma śatātmanī śatātmāni
Vocativeśatātman śatātma śatātmanī śatātmāni
Accusativeśatātma śatātmanī śatātmāni
Instrumentalśatātmanā śatātmabhyām śatātmabhiḥ
Dativeśatātmane śatātmabhyām śatātmabhyaḥ
Ablativeśatātmanaḥ śatātmabhyām śatātmabhyaḥ
Genitiveśatātmanaḥ śatātmanoḥ śatātmanām
Locativeśatātmani śatātmanoḥ śatātmasu

Compound śatātma -

Adverb -śatātma -śatātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria