Declension table of ?śatātirātra

Deva

MasculineSingularDualPlural
Nominativeśatātirātraḥ śatātirātrau śatātirātrāḥ
Vocativeśatātirātra śatātirātrau śatātirātrāḥ
Accusativeśatātirātram śatātirātrau śatātirātrān
Instrumentalśatātirātreṇa śatātirātrābhyām śatātirātraiḥ śatātirātrebhiḥ
Dativeśatātirātrāya śatātirātrābhyām śatātirātrebhyaḥ
Ablativeśatātirātrāt śatātirātrābhyām śatātirātrebhyaḥ
Genitiveśatātirātrasya śatātirātrayoḥ śatātirātrāṇām
Locativeśatātirātre śatātirātrayoḥ śatātirātreṣu

Compound śatātirātra -

Adverb -śatātirātram -śatātirātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria