Declension table of ?śatātṛṇṇa

Deva

NeuterSingularDualPlural
Nominativeśatātṛṇṇam śatātṛṇṇe śatātṛṇṇāni
Vocativeśatātṛṇṇa śatātṛṇṇe śatātṛṇṇāni
Accusativeśatātṛṇṇam śatātṛṇṇe śatātṛṇṇāni
Instrumentalśatātṛṇṇena śatātṛṇṇābhyām śatātṛṇṇaiḥ
Dativeśatātṛṇṇāya śatātṛṇṇābhyām śatātṛṇṇebhyaḥ
Ablativeśatātṛṇṇāt śatātṛṇṇābhyām śatātṛṇṇebhyaḥ
Genitiveśatātṛṇṇasya śatātṛṇṇayoḥ śatātṛṇṇānām
Locativeśatātṛṇṇe śatātṛṇṇayoḥ śatātṛṇṇeṣu

Compound śatātṛṇṇa -

Adverb -śatātṛṇṇam -śatātṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria