Declension table of ?śatārha

Deva

NeuterSingularDualPlural
Nominativeśatārham śatārhe śatārhāṇi
Vocativeśatārha śatārhe śatārhāṇi
Accusativeśatārham śatārhe śatārhāṇi
Instrumentalśatārheṇa śatārhābhyām śatārhaiḥ
Dativeśatārhāya śatārhābhyām śatārhebhyaḥ
Ablativeśatārhāt śatārhābhyām śatārhebhyaḥ
Genitiveśatārhasya śatārhayoḥ śatārhāṇām
Locativeśatārhe śatārhayoḥ śatārheṣu

Compound śatārha -

Adverb -śatārham -śatārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria