Declension table of ?śatārdhasaṅkhyā

Deva

FeminineSingularDualPlural
Nominativeśatārdhasaṅkhyā śatārdhasaṅkhye śatārdhasaṅkhyāḥ
Vocativeśatārdhasaṅkhye śatārdhasaṅkhye śatārdhasaṅkhyāḥ
Accusativeśatārdhasaṅkhyām śatārdhasaṅkhye śatārdhasaṅkhyāḥ
Instrumentalśatārdhasaṅkhyayā śatārdhasaṅkhyābhyām śatārdhasaṅkhyābhiḥ
Dativeśatārdhasaṅkhyāyai śatārdhasaṅkhyābhyām śatārdhasaṅkhyābhyaḥ
Ablativeśatārdhasaṅkhyāyāḥ śatārdhasaṅkhyābhyām śatārdhasaṅkhyābhyaḥ
Genitiveśatārdhasaṅkhyāyāḥ śatārdhasaṅkhyayoḥ śatārdhasaṅkhyānām
Locativeśatārdhasaṅkhyāyām śatārdhasaṅkhyayoḥ śatārdhasaṅkhyāsu

Adverb -śatārdhasaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria