Declension table of ?śatārdhasaṅkhya

Deva

MasculineSingularDualPlural
Nominativeśatārdhasaṅkhyaḥ śatārdhasaṅkhyau śatārdhasaṅkhyāḥ
Vocativeśatārdhasaṅkhya śatārdhasaṅkhyau śatārdhasaṅkhyāḥ
Accusativeśatārdhasaṅkhyam śatārdhasaṅkhyau śatārdhasaṅkhyān
Instrumentalśatārdhasaṅkhyena śatārdhasaṅkhyābhyām śatārdhasaṅkhyaiḥ śatārdhasaṅkhyebhiḥ
Dativeśatārdhasaṅkhyāya śatārdhasaṅkhyābhyām śatārdhasaṅkhyebhyaḥ
Ablativeśatārdhasaṅkhyāt śatārdhasaṅkhyābhyām śatārdhasaṅkhyebhyaḥ
Genitiveśatārdhasaṅkhyasya śatārdhasaṅkhyayoḥ śatārdhasaṅkhyānām
Locativeśatārdhasaṅkhye śatārdhasaṅkhyayoḥ śatārdhasaṅkhyeṣu

Compound śatārdhasaṅkhya -

Adverb -śatārdhasaṅkhyam -śatārdhasaṅkhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria