Declension table of ?śatārdha

Deva

NeuterSingularDualPlural
Nominativeśatārdham śatārdhe śatārdhāni
Vocativeśatārdha śatārdhe śatārdhāni
Accusativeśatārdham śatārdhe śatārdhāni
Instrumentalśatārdhena śatārdhābhyām śatārdhaiḥ
Dativeśatārdhāya śatārdhābhyām śatārdhebhyaḥ
Ablativeśatārdhāt śatārdhābhyām śatārdhebhyaḥ
Genitiveśatārdhasya śatārdhayoḥ śatārdhānām
Locativeśatārdhe śatārdhayoḥ śatārdheṣu

Compound śatārdha -

Adverb -śatārdham -śatārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria