Declension table of ?śatāra

Deva

NeuterSingularDualPlural
Nominativeśatāram śatāre śatārāṇi
Vocativeśatāra śatāre śatārāṇi
Accusativeśatāram śatāre śatārāṇi
Instrumentalśatāreṇa śatārābhyām śatāraiḥ
Dativeśatārāya śatārābhyām śatārebhyaḥ
Ablativeśatārāt śatārābhyām śatārebhyaḥ
Genitiveśatārasya śatārayoḥ śatārāṇām
Locativeśatāre śatārayoḥ śatāreṣu

Compound śatāra -

Adverb -śatāram -śatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria