Declension table of ?śatāpadī

Deva

FeminineSingularDualPlural
Nominativeśatāpadī śatāpadyau śatāpadyaḥ
Vocativeśatāpadi śatāpadyau śatāpadyaḥ
Accusativeśatāpadīm śatāpadyau śatāpadīḥ
Instrumentalśatāpadyā śatāpadībhyām śatāpadībhiḥ
Dativeśatāpadyai śatāpadībhyām śatāpadībhyaḥ
Ablativeśatāpadyāḥ śatāpadībhyām śatāpadībhyaḥ
Genitiveśatāpadyāḥ śatāpadyoḥ śatāpadīnām
Locativeśatāpadyām śatāpadyoḥ śatāpadīṣu

Compound śatāpadi - śatāpadī -

Adverb -śatāpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria