Declension table of śatānīka

Deva

MasculineSingularDualPlural
Nominativeśatānīkaḥ śatānīkau śatānīkāḥ
Vocativeśatānīka śatānīkau śatānīkāḥ
Accusativeśatānīkam śatānīkau śatānīkān
Instrumentalśatānīkena śatānīkābhyām śatānīkaiḥ śatānīkebhiḥ
Dativeśatānīkāya śatānīkābhyām śatānīkebhyaḥ
Ablativeśatānīkāt śatānīkābhyām śatānīkebhyaḥ
Genitiveśatānīkasya śatānīkayoḥ śatānīkānām
Locativeśatānīke śatānīkayoḥ śatānīkeṣu

Compound śatānīka -

Adverb -śatānīkam -śatānīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria