Declension table of ?śatānandasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeśatānandasaṃhitā śatānandasaṃhite śatānandasaṃhitāḥ
Vocativeśatānandasaṃhite śatānandasaṃhite śatānandasaṃhitāḥ
Accusativeśatānandasaṃhitām śatānandasaṃhite śatānandasaṃhitāḥ
Instrumentalśatānandasaṃhitayā śatānandasaṃhitābhyām śatānandasaṃhitābhiḥ
Dativeśatānandasaṃhitāyai śatānandasaṃhitābhyām śatānandasaṃhitābhyaḥ
Ablativeśatānandasaṃhitāyāḥ śatānandasaṃhitābhyām śatānandasaṃhitābhyaḥ
Genitiveśatānandasaṃhitāyāḥ śatānandasaṃhitayoḥ śatānandasaṃhitānām
Locativeśatānandasaṃhitāyām śatānandasaṃhitayoḥ śatānandasaṃhitāsu

Adverb -śatānandasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria