Declension table of ?śatānandā

Deva

FeminineSingularDualPlural
Nominativeśatānandā śatānande śatānandāḥ
Vocativeśatānande śatānande śatānandāḥ
Accusativeśatānandām śatānande śatānandāḥ
Instrumentalśatānandayā śatānandābhyām śatānandābhiḥ
Dativeśatānandāyai śatānandābhyām śatānandābhyaḥ
Ablativeśatānandāyāḥ śatānandābhyām śatānandābhyaḥ
Genitiveśatānandāyāḥ śatānandayoḥ śatānandānām
Locativeśatānandāyām śatānandayoḥ śatānandāsu

Adverb -śatānandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria