Declension table of śatānanda

Deva

MasculineSingularDualPlural
Nominativeśatānandaḥ śatānandau śatānandāḥ
Vocativeśatānanda śatānandau śatānandāḥ
Accusativeśatānandam śatānandau śatānandān
Instrumentalśatānandena śatānandābhyām śatānandaiḥ śatānandebhiḥ
Dativeśatānandāya śatānandābhyām śatānandebhyaḥ
Ablativeśatānandāt śatānandābhyām śatānandebhyaḥ
Genitiveśatānandasya śatānandayoḥ śatānandānām
Locativeśatānande śatānandayoḥ śatānandeṣu

Compound śatānanda -

Adverb -śatānandam -śatānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria