Declension table of ?śatānana

Deva

MasculineSingularDualPlural
Nominativeśatānanaḥ śatānanau śatānanāḥ
Vocativeśatānana śatānanau śatānanāḥ
Accusativeśatānanam śatānanau śatānanān
Instrumentalśatānanena śatānanābhyām śatānanaiḥ śatānanebhiḥ
Dativeśatānanāya śatānanābhyām śatānanebhyaḥ
Ablativeśatānanāt śatānanābhyām śatānanebhyaḥ
Genitiveśatānanasya śatānanayoḥ śatānanānām
Locativeśatānane śatānanayoḥ śatānaneṣu

Compound śatānana -

Adverb -śatānanam -śatānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria