Declension table of ?śatāmagha

Deva

NeuterSingularDualPlural
Nominativeśatāmagham śatāmaghe śatāmaghāni
Vocativeśatāmagha śatāmaghe śatāmaghāni
Accusativeśatāmagham śatāmaghe śatāmaghāni
Instrumentalśatāmaghena śatāmaghābhyām śatāmaghaiḥ
Dativeśatāmaghāya śatāmaghābhyām śatāmaghebhyaḥ
Ablativeśatāmaghāt śatāmaghābhyām śatāmaghebhyaḥ
Genitiveśatāmaghasya śatāmaghayoḥ śatāmaghānām
Locativeśatāmaghe śatāmaghayoḥ śatāmagheṣu

Compound śatāmagha -

Adverb -śatāmagham -śatāmaghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria