Declension table of ?śatāmagha

Deva

MasculineSingularDualPlural
Nominativeśatāmaghaḥ śatāmaghau śatāmaghāḥ
Vocativeśatāmagha śatāmaghau śatāmaghāḥ
Accusativeśatāmagham śatāmaghau śatāmaghān
Instrumentalśatāmaghena śatāmaghābhyām śatāmaghaiḥ śatāmaghebhiḥ
Dativeśatāmaghāya śatāmaghābhyām śatāmaghebhyaḥ
Ablativeśatāmaghāt śatāmaghābhyām śatāmaghebhyaḥ
Genitiveśatāmaghasya śatāmaghayoḥ śatāmaghānām
Locativeśatāmaghe śatāmaghayoḥ śatāmagheṣu

Compound śatāmagha -

Adverb -śatāmagham -śatāmaghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria