Declension table of ?śatākṣī

Deva

FeminineSingularDualPlural
Nominativeśatākṣī śatākṣyau śatākṣyaḥ
Vocativeśatākṣi śatākṣyau śatākṣyaḥ
Accusativeśatākṣīm śatākṣyau śatākṣīḥ
Instrumentalśatākṣyā śatākṣībhyām śatākṣībhiḥ
Dativeśatākṣyai śatākṣībhyām śatākṣībhyaḥ
Ablativeśatākṣyāḥ śatākṣībhyām śatākṣībhyaḥ
Genitiveśatākṣyāḥ śatākṣyoḥ śatākṣīṇām
Locativeśatākṣyām śatākṣyoḥ śatākṣīṣu

Compound śatākṣi - śatākṣī -

Adverb -śatākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria