Declension table of ?śatākṣarā

Deva

FeminineSingularDualPlural
Nominativeśatākṣarā śatākṣare śatākṣarāḥ
Vocativeśatākṣare śatākṣare śatākṣarāḥ
Accusativeśatākṣarām śatākṣare śatākṣarāḥ
Instrumentalśatākṣarayā śatākṣarābhyām śatākṣarābhiḥ
Dativeśatākṣarāyai śatākṣarābhyām śatākṣarābhyaḥ
Ablativeśatākṣarāyāḥ śatākṣarābhyām śatākṣarābhyaḥ
Genitiveśatākṣarāyāḥ śatākṣarayoḥ śatākṣarāṇām
Locativeśatākṣarāyām śatākṣarayoḥ śatākṣarāsu

Adverb -śatākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria