Declension table of ?śatākṣara

Deva

NeuterSingularDualPlural
Nominativeśatākṣaram śatākṣare śatākṣarāṇi
Vocativeśatākṣara śatākṣare śatākṣarāṇi
Accusativeśatākṣaram śatākṣare śatākṣarāṇi
Instrumentalśatākṣareṇa śatākṣarābhyām śatākṣaraiḥ
Dativeśatākṣarāya śatākṣarābhyām śatākṣarebhyaḥ
Ablativeśatākṣarāt śatākṣarābhyām śatākṣarebhyaḥ
Genitiveśatākṣarasya śatākṣarayoḥ śatākṣarāṇām
Locativeśatākṣare śatākṣarayoḥ śatākṣareṣu

Compound śatākṣara -

Adverb -śatākṣaram -śatākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria