Declension table of ?śatākṣa

Deva

MasculineSingularDualPlural
Nominativeśatākṣaḥ śatākṣau śatākṣāḥ
Vocativeśatākṣa śatākṣau śatākṣāḥ
Accusativeśatākṣam śatākṣau śatākṣān
Instrumentalśatākṣeṇa śatākṣābhyām śatākṣaiḥ śatākṣebhiḥ
Dativeśatākṣāya śatākṣābhyām śatākṣebhyaḥ
Ablativeśatākṣāt śatākṣābhyām śatākṣebhyaḥ
Genitiveśatākṣasya śatākṣayoḥ śatākṣāṇām
Locativeśatākṣe śatākṣayoḥ śatākṣeṣu

Compound śatākṣa -

Adverb -śatākṣam -śatākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria