Declension table of ?śatājit

Deva

MasculineSingularDualPlural
Nominativeśatājit śatājitau śatājitaḥ
Vocativeśatājit śatājitau śatājitaḥ
Accusativeśatājitam śatājitau śatājitaḥ
Instrumentalśatājitā śatājidbhyām śatājidbhiḥ
Dativeśatājite śatājidbhyām śatājidbhyaḥ
Ablativeśatājitaḥ śatājidbhyām śatājidbhyaḥ
Genitiveśatājitaḥ śatājitoḥ śatājitām
Locativeśatājiti śatājitoḥ śatājitsu

Compound śatājit -

Adverb -śatājit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria