Declension table of ?śatāgramahiṣī

Deva

FeminineSingularDualPlural
Nominativeśatāgramahiṣī śatāgramahiṣyau śatāgramahiṣyaḥ
Vocativeśatāgramahiṣi śatāgramahiṣyau śatāgramahiṣyaḥ
Accusativeśatāgramahiṣīm śatāgramahiṣyau śatāgramahiṣīḥ
Instrumentalśatāgramahiṣyā śatāgramahiṣībhyām śatāgramahiṣībhiḥ
Dativeśatāgramahiṣyai śatāgramahiṣībhyām śatāgramahiṣībhyaḥ
Ablativeśatāgramahiṣyāḥ śatāgramahiṣībhyām śatāgramahiṣībhyaḥ
Genitiveśatāgramahiṣyāḥ śatāgramahiṣyoḥ śatāgramahiṣīṇām
Locativeśatāgramahiṣyām śatāgramahiṣyoḥ śatāgramahiṣīṣu

Compound śatāgramahiṣi - śatāgramahiṣī -

Adverb -śatāgramahiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria