Declension table of ?śatāgniṣṭomā

Deva

FeminineSingularDualPlural
Nominativeśatāgniṣṭomā śatāgniṣṭome śatāgniṣṭomāḥ
Vocativeśatāgniṣṭome śatāgniṣṭome śatāgniṣṭomāḥ
Accusativeśatāgniṣṭomām śatāgniṣṭome śatāgniṣṭomāḥ
Instrumentalśatāgniṣṭomayā śatāgniṣṭomābhyām śatāgniṣṭomābhiḥ
Dativeśatāgniṣṭomāyai śatāgniṣṭomābhyām śatāgniṣṭomābhyaḥ
Ablativeśatāgniṣṭomāyāḥ śatāgniṣṭomābhyām śatāgniṣṭomābhyaḥ
Genitiveśatāgniṣṭomāyāḥ śatāgniṣṭomayoḥ śatāgniṣṭomānām
Locativeśatāgniṣṭomāyām śatāgniṣṭomayoḥ śatāgniṣṭomāsu

Adverb -śatāgniṣṭomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria