Declension table of ?śatāgniṣṭoma

Deva

MasculineSingularDualPlural
Nominativeśatāgniṣṭomaḥ śatāgniṣṭomau śatāgniṣṭomāḥ
Vocativeśatāgniṣṭoma śatāgniṣṭomau śatāgniṣṭomāḥ
Accusativeśatāgniṣṭomam śatāgniṣṭomau śatāgniṣṭomān
Instrumentalśatāgniṣṭomena śatāgniṣṭomābhyām śatāgniṣṭomaiḥ śatāgniṣṭomebhiḥ
Dativeśatāgniṣṭomāya śatāgniṣṭomābhyām śatāgniṣṭomebhyaḥ
Ablativeśatāgniṣṭomāt śatāgniṣṭomābhyām śatāgniṣṭomebhyaḥ
Genitiveśatāgniṣṭomasya śatāgniṣṭomayoḥ śatāgniṣṭomānām
Locativeśatāgniṣṭome śatāgniṣṭomayoḥ śatāgniṣṭomeṣu

Compound śatāgniṣṭoma -

Adverb -śatāgniṣṭomam -śatāgniṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria