Declension table of ?śatāṅkura

Deva

NeuterSingularDualPlural
Nominativeśatāṅkuram śatāṅkure śatāṅkurāṇi
Vocativeśatāṅkura śatāṅkure śatāṅkurāṇi
Accusativeśatāṅkuram śatāṅkure śatāṅkurāṇi
Instrumentalśatāṅkureṇa śatāṅkurābhyām śatāṅkuraiḥ
Dativeśatāṅkurāya śatāṅkurābhyām śatāṅkurebhyaḥ
Ablativeśatāṅkurāt śatāṅkurābhyām śatāṅkurebhyaḥ
Genitiveśatāṅkurasya śatāṅkurayoḥ śatāṅkurāṇām
Locativeśatāṅkure śatāṅkurayoḥ śatāṅkureṣu

Compound śatāṅkura -

Adverb -śatāṅkuram -śatāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria