Declension table of ?śatāṅkura

Deva

MasculineSingularDualPlural
Nominativeśatāṅkuraḥ śatāṅkurau śatāṅkurāḥ
Vocativeśatāṅkura śatāṅkurau śatāṅkurāḥ
Accusativeśatāṅkuram śatāṅkurau śatāṅkurān
Instrumentalśatāṅkureṇa śatāṅkurābhyām śatāṅkuraiḥ śatāṅkurebhiḥ
Dativeśatāṅkurāya śatāṅkurābhyām śatāṅkurebhyaḥ
Ablativeśatāṅkurāt śatāṅkurābhyām śatāṅkurebhyaḥ
Genitiveśatāṅkurasya śatāṅkurayoḥ śatāṅkurāṇām
Locativeśatāṅkure śatāṅkurayoḥ śatāṅkureṣu

Compound śatāṅkura -

Adverb -śatāṅkuram -śatāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria