Declension table of ?śatāṅgā

Deva

FeminineSingularDualPlural
Nominativeśatāṅgā śatāṅge śatāṅgāḥ
Vocativeśatāṅge śatāṅge śatāṅgāḥ
Accusativeśatāṅgām śatāṅge śatāṅgāḥ
Instrumentalśatāṅgayā śatāṅgābhyām śatāṅgābhiḥ
Dativeśatāṅgāyai śatāṅgābhyām śatāṅgābhyaḥ
Ablativeśatāṅgāyāḥ śatāṅgābhyām śatāṅgābhyaḥ
Genitiveśatāṅgāyāḥ śatāṅgayoḥ śatāṅgānām
Locativeśatāṅgāyām śatāṅgayoḥ śatāṅgāsu

Adverb -śatāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria