Declension table of ?śatāṅga

Deva

NeuterSingularDualPlural
Nominativeśatāṅgam śatāṅge śatāṅgāni
Vocativeśatāṅga śatāṅge śatāṅgāni
Accusativeśatāṅgam śatāṅge śatāṅgāni
Instrumentalśatāṅgena śatāṅgābhyām śatāṅgaiḥ
Dativeśatāṅgāya śatāṅgābhyām śatāṅgebhyaḥ
Ablativeśatāṅgāt śatāṅgābhyām śatāṅgebhyaḥ
Genitiveśatāṅgasya śatāṅgayoḥ śatāṅgānām
Locativeśatāṅge śatāṅgayoḥ śatāṅgeṣu

Compound śatāṅga -

Adverb -śatāṅgam -śatāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria