Declension table of ?śatāṅga

Deva

MasculineSingularDualPlural
Nominativeśatāṅgaḥ śatāṅgau śatāṅgāḥ
Vocativeśatāṅga śatāṅgau śatāṅgāḥ
Accusativeśatāṅgam śatāṅgau śatāṅgān
Instrumentalśatāṅgena śatāṅgābhyām śatāṅgaiḥ śatāṅgebhiḥ
Dativeśatāṅgāya śatāṅgābhyām śatāṅgebhyaḥ
Ablativeśatāṅgāt śatāṅgābhyām śatāṅgebhyaḥ
Genitiveśatāṅgasya śatāṅgayoḥ śatāṅgānām
Locativeśatāṅge śatāṅgayoḥ śatāṅgeṣu

Compound śatāṅga -

Adverb -śatāṅgam -śatāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria