Declension table of ?śatādhipati

Deva

MasculineSingularDualPlural
Nominativeśatādhipatiḥ śatādhipatī śatādhipatayaḥ
Vocativeśatādhipate śatādhipatī śatādhipatayaḥ
Accusativeśatādhipatim śatādhipatī śatādhipatīn
Instrumentalśatādhipatinā śatādhipatibhyām śatādhipatibhiḥ
Dativeśatādhipataye śatādhipatibhyām śatādhipatibhyaḥ
Ablativeśatādhipateḥ śatādhipatibhyām śatādhipatibhyaḥ
Genitiveśatādhipateḥ śatādhipatyoḥ śatādhipatīnām
Locativeśatādhipatau śatādhipatyoḥ śatādhipatiṣu

Compound śatādhipati -

Adverb -śatādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria