Declension table of ?śatādhikā

Deva

FeminineSingularDualPlural
Nominativeśatādhikā śatādhike śatādhikāḥ
Vocativeśatādhike śatādhike śatādhikāḥ
Accusativeśatādhikām śatādhike śatādhikāḥ
Instrumentalśatādhikayā śatādhikābhyām śatādhikābhiḥ
Dativeśatādhikāyai śatādhikābhyām śatādhikābhyaḥ
Ablativeśatādhikāyāḥ śatādhikābhyām śatādhikābhyaḥ
Genitiveśatādhikāyāḥ śatādhikayoḥ śatādhikānām
Locativeśatādhikāyām śatādhikayoḥ śatādhikāsu

Adverb -śatādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria