Declension table of ?śatādhika

Deva

NeuterSingularDualPlural
Nominativeśatādhikam śatādhike śatādhikāni
Vocativeśatādhika śatādhike śatādhikāni
Accusativeśatādhikam śatādhike śatādhikāni
Instrumentalśatādhikena śatādhikābhyām śatādhikaiḥ
Dativeśatādhikāya śatādhikābhyām śatādhikebhyaḥ
Ablativeśatādhikāt śatādhikābhyām śatādhikebhyaḥ
Genitiveśatādhikasya śatādhikayoḥ śatādhikānām
Locativeśatādhike śatādhikayoḥ śatādhikeṣu

Compound śatādhika -

Adverb -śatādhikam -śatādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria