Declension table of ?śatābja

Deva

MasculineSingularDualPlural
Nominativeśatābjaḥ śatābjau śatābjāḥ
Vocativeśatābja śatābjau śatābjāḥ
Accusativeśatābjam śatābjau śatābjān
Instrumentalśatābjena śatābjābhyām śatābjaiḥ śatābjebhiḥ
Dativeśatābjāya śatābjābhyām śatābjebhyaḥ
Ablativeśatābjāt śatābjābhyām śatābjebhyaḥ
Genitiveśatābjasya śatābjayoḥ śatābjānām
Locativeśatābje śatābjayoḥ śatābjeṣu

Compound śatābja -

Adverb -śatābjam -śatābjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria